षड्जा मड्ज कराड्ज वीड्ज वसुधा जलान्ड्ज मड्जाकरे
झड्गद् किड्कि कराड्ग रॆड्ग नगनह् कड्ज्यॊथ वीड्य भ्रमह ।
वीड्या लुट्प्रम लुट्प्रय पद ड्रग्डग्र डग्डग्रह
फादौट्प्रेट् प्रटट् प्रटरसत्ट् प्रख्यात सख्यादयह
షడ్జామడ్జకరాడ్జవీడ్జ వసుధజ్జాలాడ్జమడ్జాకరే
జడ్జద్కిడ్కికరాడ్గరేడ్గనగనహ్ఖడ్జ్యోత వీడ్యద్భ్రమః |
వీడ్యాలుట్ప్రమలుట్ప్రయపదాడ్రగ్డ్రగ్ర డగ్డగ్రహ
ఫాదౌట్ప్రేట్ప్రటట్ప్రటరసత్ట ప్రఖ్యాత సఖ్యాదయాః |
वाश्चारेड् ध्वजधग् धृतोड्वधिपतिः कुध्रेड्जजानि र्गणेट्
गोराडारुडुरस्सरेडुरुतर ग्रैवेयकभ्राडरम्।
उड्वीड्रुङ्नरकास्थिधृक् त्रिदृगिभे डार्द्राजिनाच्छच्छदः
स स्या दम्बुमदम्बुदाळि गळरु ग्देवो मुदे वो मृडः।।
सस्तादंबुमदंबुदालिगळरुग्देवो मुदे वो मृड:।।
Look at the below a bit keenly:
झड्गद् किड्कि कराड्ग रॆड्ग नगनह् कड्ज्यॊथ वीड्य भ्रमह ।
वीड्या लुट्प्रम लुट्प्रय पद ड्रग्डग्र डग्डग्रह
फादौट्प्रेट् प्रटट् प्रटरसत्ट् प्रख्यात सख्यादयह
షడ్జామడ్జకరాడ్జవీడ్జ వసుధజ్జాలాడ్జమడ్జాకరే
జడ్జద్కిడ్కికరాడ్గరేడ్గనగనహ్ఖడ్జ్యోత వీడ్యద్భ్రమః |
వీడ్యాలుట్ప్రమలుట్ప్రయపదాడ్రగ్డ్రగ్ర డగ్డగ్రహ
ఫాదౌట్ప్రేట్ప్రటట్ప్రటరసత్ట ప్రఖ్యాత సఖ్యాదయాః |
वाश्चारेड् ध्वजधग् धृतोड्वधिपतिः कुध्रेड्जजानि र्गणेट्
गोराडारुडुरस्सरेडुरुतर ग्रैवेयकभ्राडरम्।
उड्वीड्रुङ्नरकास्थिधृक् त्रिदृगिभे डार्द्राजिनाच्छच्छदः
स स्या दम्बुमदम्बुदाळि गळरु ग्देवो मुदे वो मृडः।।
वाश्चारेट्ध्वजधक्धृतोड्वधिपतिर्कुद्रेड्जजानिर्गणेड्
गोराडारुडुरस्सरेडुरुतरग्रैवेयकभ्राडरम् ।
उड्विड्रउङ्नरकास्थिभृत् त्रिद्रिगिभेडार्द्राजिनच्छच्छद:
Look at the below a bit keenly:
Jagannatha S |
19/09/2010
|
आर्याः, स्वस्ति।
यदुद्धृतं पद्यं श्रीडा.रामकृष्णवर्य-वंशीकृष्णघनपाठिभ्यां-
वाश्चारेट्ध्वजधक्धृतोड्वधिपतिर्कुद्रेड्जजानिर्गणेड्
गोराडारुडुरस्सरेडुरुतरग्रैवेयकभ्राडरम् ।
उड्विड्रउङ्नरकास्थिभृत् त्रिद्रिगिभेडार्द्राजिनच्छच्छद:
सस्तादंबुमदंबुदालिगळरुग्देवो मुदे वो मृड:।। इत्थमाकारकं,
तत्सदृशमन्यत् पद्यं धर्मराजाध्वरीन्द्रविरचितवेदान्तपरिभाषाया उपरि
धनपतिसूरि-सुत-शिवदत्तविरचिताया अर्थदीपिकाख्याया व्याख्याया अन्ते
वर्तते। एतत् पद्यद्वयं पठितवतो मम मनसि इत्थं प्रतिभाति-
केनापि कविना एतादृशं क्लिष्टपद्यदशकं कृतवता भाव्यम्। अधुना
पद्यद्वयमुपलब्धमिति। प्रायशः वेदान्तपरिभाषाव्याख्यात्रा पद्यस्यास्य
रचयित्रा न भाव्यम्। केनापि कुतूहलवशात् शिवस्तुतिगतं पद्यमेकं
व्याख्याया अन्ते हस्तप्रतौ निवेशितं स्यात्।
अर्थदीपिकासंपादकेन श्रीत्र्यम्बकरामशास्त्रिणा विज्ञप्तस्तत्रभवान्
गोस्वामिश्रीलालपण्डितः व्याख्यानमस्य कृतवान्। तत्तत्र मुद्रितम्।
व्याख्यासमेतं वेदान्तपरिभाषाव्याख्यान्तभागगतं पद्यं मयाधुनात्र
उद्ध्रियते। एतस्य व्याख्यानस्य पठनेन
डा.रामकृष्णशर्म-वंशीकृष्णघनपाठिभ्यामुद्धृतस्य पद्यस्य व्याख्यानकरणं
सुलभं भूयादित्याशासे।
पद्यम्-
गोचारेडनकेडिरेडभिनुतो गोत्रात्मजेडाखिलेड्
व्याडेडाप्ततनुः कवीडनगतद्विट् चण्डभेरुण्डहा।
गोराट्च्छुद्धधियाधिकत्विडमलक्षीरोत्थविभ्राडजः
स स्यादभ्ररुडभ्रवाडभिदुरं देवो दृढो मे मृडः।।
गोस्वामिश्रीलालपण्डितरचितं व्याख्यानम्-गां पृथ्वीं चरन्तीति गोचाराः
(कर्मण्यण्)।तेषामीशः स्वामिनः(ईश ऐश्वर्ये इत्यतः कर्तरि क्विप्।
एवमग्रेपि)।कं सुखं न कं दुःखं न अकम् अस्मिन्नित्यनकं स्वर्गः
(अपाणिनीयमेतत्) तस्य ईशः पालकः।इरा पातालस्तस्येशः स्वामिनश्च
तैरभिनुतः अभिष्टुतः अर्थात् स्वर्गमृत्युपातालाधिपैः स्तुत
इत्यर्थः।गोत्रात्मजा पार्वती तस्या ईट्।आखिलेट् जगदीशः। व्यालाः
सर्पास्तेषामीड् वासुकिः तेनाप्ता तनुर्यस्य(अनुप्रासानुरोधेन डलयोरभेदः)
।कवीनामीट् शुक्रस्तमनुगता दैत्यास्तान् द्वेष्टीति दैत्यारिरित्यर्थः।चण्डो
यो भेरुण्डो दैत्यविशेषस्तं हन्तीति। गवा नन्दिकेन राजतेसौ
गोराट्।शुद्धधिया अधिकत्विट् अलौकिककान्तिः।अमलत्विट् अमलो
निष्कलङ्कः क्षीरोत्थश्चन्द्रः तेन विभ्राजते इति।अजः अजन्मा।अभ्रे स्वर्गे
रोहन्ति जायन्ते इत्यभ्ररुहो देवास्तेषामभ्रवाडिन्द्रः महादेव इत्यर्थः।स
लोकवेदप्रसिद्धो मृडो देवः अभिदुरं सन्ततं यथा स्यात्तथा मे दृढः स्यात्
इत्यर्थः।
वयं सर्वेपि कृतज्ञाः स्मस्तत्रभवते श्रीगोस्वामिश्रीलालपण्डितवर्याय।
(ग्रन्थोयं चौखाम्बासंस्कृतसीरीस् आफीस् इत्यत्र प्रकटितः। 1968 चतुर्थं संस्करणम्)।
Casino games - MJH Hub
ReplyDeleteLooking for Casino games online? Browse 문경 출장안마 the 경상북도 출장샵 online selection for casino 강릉 출장안마 games, 화성 출장안마 including slots, roulette 김천 출장안마 and video poker. Our wide selection Mobile casino · Gaming · Entertainment